Skip to main content

Text 26

Text 26

Devanagari

Devanagari

शूरो मातामह: कच्चित्स्वस्त्यास्ते वाथ मारिष: ।
मातुल: सानुज: कच्चित्कुशल्यानकदुन्दुभि: ॥ २६ ॥

Text

Texto

śūro mātāmahaḥ kaccit
svasty āste vātha māriṣaḥ
mātulaḥ sānujaḥ kaccit
kuśaly ānakadundubhiḥ
śūro mātāmahaḥ kaccit
svasty āste vātha māriṣaḥ
mātulaḥ sānujaḥ kaccit
kuśaly ānakadundubhiḥ

Synonyms

Palabra por palabra

śūraḥ — Śūrasena; mātāmahaḥ — maternal grandfather; kaccit — whether; svasti — all good; āste — passing his days; — or; atha — therefore; māriṣaḥ — respectful; mātulaḥ — maternal uncle; sa-anujaḥ — with his younger brothers; kaccit — whether; kuśalī — all well; ānaka-dundubhiḥ — Vasudeva.

śūraḥ — Śūrasena; mātāmahaḥ — abuelo materno; kaccit — si; svasti — todo lo bueno; āste — pasando sus días; — o; atha — por lo tanto; māriṣaḥ — respetable; mātulaḥ — tío materno; sa-anujaḥ — con sus hermanos menores; kaccit — si; kuśalī — todos bien; ānaka-dundubhiḥ — Vasudeva.

Translation

Traducción

Is my respectable grandfather Śūrasena in a happy mood? And are my maternal uncle Vasudeva and his younger brothers all doing well?

¿Está feliz mi respetable abuelo Śurasena? Y, ¿les está yendo bien a Vasudeva, mi tío materno, y a sus hermanos menores?