Skip to main content

Text 22

Text 22

Devanagari

Devanagari

इति चिन्तयतस्तस्य द‍ृष्टारिष्टेन चेतसा ।
राज्ञ: प्रत्यागमद् ब्रह्मन् यदुपुर्या: कपिध्वज: ॥ २२ ॥

Text

Texto

iti cintayatas tasya
dṛṣṭāriṣṭena cetasā
rājñaḥ pratyāgamad brahman
yadu-puryāḥ kapi-dhvajaḥ
iti cintayatas tasya
dṛṣṭāriṣṭena cetasā
rājñaḥ pratyāgamad brahman
yadu-puryāḥ kapi-dhvajaḥ

Synonyms

Palabra por palabra

iti — thus; cintayataḥ — while thinking to himself; tasya — he; dṛṣṭā — by observing; ariṣṭena — bad omens; cetasā — by the mind; rājñaḥ — the King; prati — back; āgamat — came; brahman — O brāhmaṇa; yadu-puryāḥ — from the kingdom of the Yadus; kapi-dhvajaḥ — Arjuna.

iti — así pues; cintayataḥ — mientras pensaba para sus adentros; tasya — él; dṛṣṭā — observando; ariṣṭena — malos augurios; cetasā — por la mente; rājñaḥ — el rey; prati — de vuelta; āgamat — vino; brahman — ¡oh, brāhmaṇa!; yadu-puryāḥ — del reino de los Yadus; kapi-dhvajaḥ — Arjuna.

Translation

Traducción

O Brāhmaṇa Śaunaka, while Mahārāja Yudhiṣṭhira, observing the inauspicious signs on the earth at that time, was thus thinking to himself, Arjuna came back from the city of the Yadus [Dvārakā].

¡Oh, Brāhmaṇa Śaunaka!, mientras Mahārāja Yudhiṣṭhira, observando los signos desfavorables que en ese momento había en la Tierra, se hallaba así pensando para sus adentros, Arjuna regresó de la ciudad de los Yadus [Dvārakā].