Skip to main content

Text 36

Sloka 36

Devanagari

Dévanágarí

विमृज्याश्रूणि पाणिभ्यां
विष्टभ्यात्मानमात्मना ।
अजातशत्रुं प्रत्यूचे प्रभो: पादावनुस्मरन् ॥ ३६ ॥

Text

Verš

vimṛjyāśrūṇi pāṇibhyāṁ
viṣṭabhyātmānam ātmanā
ajāta-śatruṁ pratyūce
prabhoḥ pādāv anusmaran
vimṛjyāśrūṇi pāṇibhyāṁ
viṣṭabhyātmānam ātmanā
ajāta-śatruṁ pratyūce
prabhoḥ pādāv anusmaran

Synonyms

Synonyma

vimṛjya — smearing; aśrūṇi — tears of the eyes; pāṇibhyām — with his hands; viṣṭabhya — situated; ātmānam — the mind; ātmanā — by intelligence; ajāta-śatrum — unto Mahārāja Yudhiṣṭhira; pratyūce — began to reply; prabhoḥ — of his master; pādau — feet; anusmaran — thinking after.

vimṛjya — utíral; aśrūṇi — slzy z očí; pāṇibhyām — svýma rukama; viṣṭabhya — umístěný; ātmānam — mysl; ātmanā — inteligencí; ajāta-śatrum — Mahārājovi Yudhiṣṭhirovi; pratyūce — začal odpovídat; prabhoḥ — svého pána; pādau — nohy; anusmaran — myslel na.

Translation

Překlad

First he slowly pacified his mind by intelligence, and wiping away his tears and thinking of the feet of his master, Dhṛtarāṣṭra, he began to reply to Mahārāja Yudhiṣṭhira.

Nejprve pozvolna inteligencí uklidnil svoji mysl, a pak, utíraje si slzy a vzpomínaje na nohy svého pána Dhṛtarāṣṭry, začal Mahārājovi Yudhiṣṭhirovi odpovídat.