Skip to main content

Text 12

Text 12

Devanagari

Devanagari

इत्युक्तो धर्मराजेन सर्वं तत् समवर्णयत् ।
यथानुभूतं
क्रमशो विना यदुकुलक्षयम् ॥ १२ ॥

Text

Texto

ity ukto dharma-rājena
sarvaṁ tat samavarṇayat
yathānubhūtaṁ kramaśo
vinā yadu-kula-kṣayam
ity ukto dharma-rājena
sarvaṁ tat samavarṇayat
yathānubhūtaṁ kramaśo
vinā yadu-kula-kṣayam

Synonyms

Palabra por palabra

iti — thus; uktaḥ — being asked; dharma-rājena — by King Yudhiṣṭhira; sarvam — all; tat — that; samavarṇayat — properly described; yathā-anubhūtam — as he experienced; kramaśaḥ — one after another; vinā — without; yadu-kula-kṣayam — annihilation of the Yadu dynasty.

iti — así pues; uktaḥ — habiéndosele preguntado; dharma-rājena — por el rey Yudhiṣṭhira; sarvam — todo; tat — eso; samavarṇayat — descrito debidamente; yathā-anubhūtam — como lo vivió; kramaśaḥ — uno tras otro; vinā — sin; yadu-kula-kṣayam — la aniquilación de la dinastía Yadu.

Translation

Traducción

Thus being questioned by Mahārāja Yudhiṣṭhira, Mahātmā Vidura gradually described everything he had personally experienced, except news of the annihilation of the Yadu dynasty.

Habiéndolo interrogado así Mahārāja Yudhiṣṭhira, Mahātmā Vidura le dio a conocer de un modo gradual todo lo que había experimentado personalmente, con excepción de las noticias acerca de la aniquilación de la dinastía Yadu.