Skip to main content

Text 12

Sloka 12

Devanagari

Dévanágarí

इत्युक्तो धर्मराजेन सर्वं तत् समवर्णयत् ।
यथानुभूतं
क्रमशो विना यदुकुलक्षयम् ॥ १२ ॥

Text

Verš

ity ukto dharma-rājena
sarvaṁ tat samavarṇayat
yathānubhūtaṁ kramaśo
vinā yadu-kula-kṣayam
ity ukto dharma-rājena
sarvaṁ tat samavarṇayat
yathānubhūtaṁ kramaśo
vinā yadu-kula-kṣayam

Synonyms

Synonyma

iti — thus; uktaḥ — being asked; dharma-rājena — by King Yudhiṣṭhira; sarvam — all; tat — that; samavarṇayat — properly described; yathā-anubhūtam — as he experienced; kramaśaḥ — one after another; vinā — without; yadu-kula-kṣayam — annihilation of the Yadu dynasty.

iti — takto; uktaḥ — dotázán; dharma-rājena — králem Yudhiṣṭhirem; sarvam — vše; tat — to; samavarṇayat — náležitě vylíčil; yathā-anubhūtam — tak, jak to zažil; kramaśaḥ — jedno po druhém; vinā — kromě; yadu-kula-kṣayam — zničení yaduovské dynastie.

Translation

Překlad

Thus being questioned by Mahārāja Yudhiṣṭhira, Mahātmā Vidura gradually described everything he had personally experienced, except news of the annihilation of the Yadu dynasty.

Takto dotázán Mahārājem Yudhiṣṭhirem, Mahātmā Vidura postupně vylíčil vše, co osobně zažil, kromě novinky o zničení yaduovské dynastie.