Skip to main content

Text 36

Text 36

Devanagari

Devanagari

ततो राज्ञाभ्यनुज्ञात: कृष्णया सह बन्धुभि: ।
ययौ द्वारवतीं ब्रह्मन् सार्जुनो यदुभिर्वृत: ॥ ३६ ॥

Text

Texto

tato rājñābhyanujñātaḥ
kṛṣṇayā saha-bandhubhiḥ
yayau dvāravatīṁ brahman
sārjuno yadubhir vṛtaḥ
tato rājñābhyanujñātaḥ
kṛṣṇayā saha-bandhubhiḥ
yayau dvāravatīṁ brahman
sārjuno yadubhir vṛtaḥ

Synonyms

Palabra por palabra

tataḥ — thereafter; rājñā — by the King; abhyanujñātaḥ — being permitted; kṛṣṇayā — as well as by Draupadī; saha — along with; bandhubhiḥ — other relatives; yayau — went to; dvāravatīm — Dvārakā-dhāma; brahman — O brāhmaṇas; sa-arjunaḥ — along with Arjuna; yadubhiḥ — by the members of the Yadu dynasty; vṛtaḥ — surrounded.

tataḥ — después; rājñā — por el rey; abhyanujñātaḥ — recibiendo el permiso; kṛṣṇayā — así como también por Draupadī; saha — junto con; bandhubhiḥ — otros parientes; yayau — fue a; dvāravatīm — Dvārakā-dhāma; brahman — ¡oh, brāhmaṇas!; sa-arjunaḥ — junto con Arjuna; yadubhiḥ — por los miembros de la dinastía Yadu; vṛtaḥ — rodeado.

Translation

Traducción

O Śaunaka, thereafter the Lord, having bade farewell to King Yudhiṣṭhira, Draupadī and other relatives, started for the city of Dvārakā, accompanied by Arjuna and other members of the Yadu dynasty.

¡Oh, Śaunaka!, después, el Señor, habiéndose despedido del rey Yudhiṣṭhira, Draupadī y otros parientes, partió para la ciudad de Dvārakā, acompañado por Arjuna y otros miembros de la dinastía Yadu.

Purport

Significado

Thus end the Bhaktivedanta purports of the First Canto, Twelfth Chapter, of the Śrīmad-Bhāgavatam, entitled “Birth of Emperor Parīkṣit.”

Thus end the Bhaktivedanta purports of the First Canto, Twelfth Chapter, of the Śrīmad-Bhāgavatam, entitled “Birth of Emperor Parīkṣit.”