Skip to main content

Text 18

Sloka 18

Devanagari

Dévanágarí

उद्धव: सात्यकिश्चैव व्यजने परमाद्भुते ।
विकीर्यमाण: कुसुमै रेजे मधुपति: पथि ॥ १८ ॥

Text

Verš

uddhavaḥ sātyakiś caiva
vyajane paramādbhute
vikīryamāṇaḥ kusumai
reje madhu-patiḥ pathi
uddhavaḥ sātyakiś caiva
vyajane paramādbhute
vikīryamāṇaḥ kusumai
reje madhu-patiḥ pathi

Synonyms

Synonyma

uddhavaḥ — a cousin-brother of Kṛṣṇa’s; sātyakiḥ — His driver; ca — and; eva — certainly; vyajane — engaged in fanning; parama-adbhute — decorative; vikīryamāṇaḥ — seated on scattered; kusumaiḥ — flowers all around; reje — commanded; madhu-patiḥ — the master of Madhu (Kṛṣṇa); pathi — on the road.

uddhavaḥ — Kṛṣṇův bratranec; sātyakiḥ — Jeho vozataj; ca — a; eva — jistě; vyajane — ovívali; parama-adbhute — ozdobný; vikīryamāṇaḥ — posazený na rozházených; kusumaiḥ — na květinách kolem; reje — velel; madhu-patiḥ — pán Madhua; pathi — na cestě.

Translation

Překlad

Uddhava and Sātyaki began to fan the Lord with decorated fans, and the Lord, as the master of Madhu, seated on scattered flowers, commanded them along the road.

Uddhava a Sātyaki začali Pána ovívat ozdobenými vějíři a Pán jako vládce Madhua, usazený na poházených květech, jim cestou velel.