Skip to main content

Text 339

Text 339

Text

Verš

prabhura āgamana śuni’ nityānanda rāya
uṭhiyā calilā, preme theha nāhi pāya
prabhura āgamana śuni’ nityānanda rāya
uṭhiyā calilā, preme theha nāhi pāya

Synonyms

Synonyma

prabhura — of Lord Śrī Caitanya Mahāprabhu; āgamana — arrival; śuni’ — hearing; nityānanda rāya — Lord Nityānanda; uṭhiyā calilā — got up and started; preme — in great ecstasy; theha — patience; nāhi pāya — does not get.

prabhura — Pána Caitanyi Mahāprabhua; āgamana — příchod; śuni' — když uslyšel; nityānanda rāya — Pán Nityānanda; uṭhiyā calilā — vstal a vydal se; preme — ve velké extázi; theha — trpělivost; nāhi pāya — nezískal.

Translation

Překlad

As soon as Nityānanda Prabhu received news of the arrival of Śrī Caitanya Mahāprabhu, He immediately got up and started out to see Him. Indeed, He was very impatient in His great ecstasy.

Jakmile se Nityānanda Prabhu dozvěděl o příchodu Śrī Caitanyi Mahāprabhua, okamžitě vstal a vydal se Mu naproti. Ve své velké extázi byl velmi netrpělivý.