Skip to main content

Text 319

Text 319

Text

Verš

rāmānanda rāya śuni’ prabhura āgamana
ānande āsiyā kaila prabhu-saha milana
rāmānanda rāya śuni’ prabhura āgamana
ānande āsiyā kaila prabhu-saha milana

Synonyms

Synonyma

rāmānanda rāya — Rāmānanda Rāya; śuni’ — hearing; prabhura — of Lord Caitanya Mahāprabhu; āgamana — return; ānande — in great happiness; āsiyā — coming; kaila — did; prabhu-saha — with Lord Caitanya Mahāprabhu; milana — meeting.

rāmānanda rāya — Rāmānanda Rāya; śuni' — když uslyšel; prabhura — Pána Caitanyi Mahāprabhua; āgamana — návrat; ānande — s velkou radostí; āsiyā — přišel a; kaila — učinil; prabhu-saha — s Pánem Caitanyou Mahāprabhuem; milana — setkání.

Translation

Překlad

When Rāmānanda Rāya heard of Śrī Caitanya Mahāprabhu’s arrival, he was very pleased, and he immediately went to see Him.

Jakmile se Rāmānanda Rāya doslechl, že se vrátil Śrī Caitanya Mahāprabhu, nesmírně se zaradoval a ihned Ho šel navštívit.