Skip to main content

Text 243

Text 243

Text

Texto

dina-dui tāhāṅ kari’ kīrtana-nartana
payasvinī āsiyā dekhe śaṅkara nārāyaṇa
dina-dui tāhāṅ kari’ kīrtana-nartana
payasvinī āsiyā dekhe śaṅkara nārāyaṇa

Synonyms

Palabra por palabra

dina-dui — two days; tāhāṅ — there; kari’ — performing; kīrtana-nartana — chanting and dancing; payasvinī āsiyā — coming to the bank of the Payasvinī River; dekhe — sees; śaṅkara nārāyaṇa — the temple of Śaṅkara-nārāyaṇa.

dina-dui — dos días; tāhāṅ — allí; kari’ — hacer; kīrtana-nartana — canto y danza; payasvinī āsiyā — tras ir a la orilla del río Payasvinī; dekhe — ve; śaṅkara nārāyaṇa — el templo de Śaṅkara-nārāyaṇa.

Translation

Traducción

Śrī Caitanya Mahāprabhu chanted and danced at Śrī Janārdana for two days. He then went to the bank of the Payasvinī River and visited the temple of Śaṅkara-nārāyaṇa.

Durante dos días, Śrī Caitanya Mahāprabhu cantó y danzó en Śrī Janārdana. Después Se dirigió hacia la orilla del río Payasvinī y visitó el templo de Śaṅkara-nārāyaṇa.