Skip to main content

Text 282

Text 282

Text

Texto

tabe hāsi’ tāṅre prabhu dekhāila svarūpa
‘rasa-rāja’, ‘mahābhāva’ — dui eka rūpa
tabe hāsi’ tāṅre prabhu dekhāila svarūpa
‘rasa-rāja’, ‘mahābhāva’ — dui eka rūpa

Synonyms

Palabra por palabra

tabe — therefore; hāsi’ — smiling; tāṅre — unto him (Rāmānanda Rāya); prabhu — the Lord; dekhāila — showed; svarūpa — His personal form; rasa-rāja — the king of all transcendental humors; mahā-bhāva — the condition of ecstatic love; dui — two; eka — one; rūpa — form.

tabe — por lo tanto; hāsi’ — sonriendo; tāṅre — a él (a Rāmānanda Rāya); prabhu — el Señor; dekhāila — mostró; svarūpa — Su forma personal; rasa-rāja — el rey de todas las melosidades trascendentales; mahā-bhāva — el estado de amor extático; dui — dos; eka — una; rūpa — forma.

Translation

Traducción

Lord Śrī Kṛṣṇa is the reservoir of all pleasure, and Śrīmatī Rādhārāṇī is the personification of ecstatic love of Godhead. These two forms had combined as one in Śrī Caitanya Mahāprabhu. This being the case, Lord Śrī Caitanya Mahāprabhu revealed His real form to Rāmānanda Rāya.

El Señor Śrī Kṛṣṇa es el receptáculo de todo placer, y Śrīmatī Rādhārāṇī es la personificación del amor extático por Dios. Esas dos formas Se habían combinado en una sola en Śrī Caitanya Mahāprabhu. Siendo así, el Señor Śrī Caitanya Mahāprabhu reveló Su verdadera forma a Rāmānanda Rāya.

Purport

Significado

This is described as rādhā-bhāva-dyuti-suvalitaṁ naumi kṛṣṇa-svarūpam. Lord Śrī Kṛṣṇa was absorbed in the features of Śrīmatī Rādhārāṇī. This was disclosed to Rāmānanda Rāya when he saw Lord Śrī Caitanya Mahāprabhu. An advanced devotee can understand śrī-kṛṣṇa-caitanya, rādhā-kṛṣṇa nahe anya. Śrī Caitanya Mahāprabhu, being a combination of Kṛṣṇa and Rādhā, is nondifferent from Rādhā-Kṛṣṇa combined. This is explained by Svarūpa Dāmodara Gosvāmī:

Esto se explica con las palabras: rādhā-bhāva-dyuti-suvalitaṁ naumi kṛṣṇa-svarūpam. El Señor Śrī Kṛṣṇa estaba absorto en los rasgos de Śrīmatī Rādhārāṇī. Esto se le reveló a Rāmānanda Rāya cuando vio al Señor Śrī Caitanya Mahāprabhu. El devoto avanzado puede comprender que: śrī-kṛṣṇa-caitanya, rādhā-kṛṣṇa nahe anya. Śrī Caitanya Mahāprabhu, al ser una combinación de Rādhā y Kṛṣṇa, no es diferente de Rādhā-Kṛṣṇa combinados. Así lo explica Svarūpa Dāmodara Gosvāmī:

rādhā kṛṣṇa-praṇaya-vikṛtir hlādinī śaktir asmād
ekātmānāv api bhuvi purā deha-bhedaṁ gatau tau
caitanyākhyaṁ prakaṭam adhunā tad-dvayaṁ caikyam āptaṁ
rādhā-bhāva-dyuti-suvalitaṁ naumi kṛṣṇa-svarūpam
rādhā kṛṣṇa-praṇaya-vikṛtir hlādinī śaktir asmād
ekātmānāv api bhuvi purā deha-bhedaṁ gatau tau
caitanyākhyaṁ prakaṭam adhunā tad-dvayaṁ caikyam āptaṁ
rādhā-bhāva-dyuti-suvalitaṁ naumi kṛṣṇa-svarūpam

(Cc. Ādi 1.5)

(Cc. Ādi 1.5)

Rādhā-Kṛṣṇa is one. Rādhā-Kṛṣṇa is Kṛṣṇa and Kṛṣṇa’s pleasure potency combined. When Kṛṣṇa exhibits His pleasure potency, He appears to be two — Rādhā and Kṛṣṇa. Otherwise, Rādhā and Kṛṣṇa are one. This oneness may be perceived by advanced devotees through the grace of Śrī Caitanya Mahāprabhu. This was the case with Rāmānanda Rāya. One may aspire to attain such a position, but one should not try to imitate the mahā-bhāgavata.

Rādhā-Kṛṣṇa es uno. Rādhā-Kṛṣṇa es Kṛṣṇa combinado con la potencia de placer de Kṛṣṇa. Cuando Kṛṣṇa manifiesta Su potencia de placer, parece dos: Rādhā y Kṛṣṇa. De otro modo, Rādhā y Kṛṣṇa son uno. Esa unidad pueden percibirla los devotos avanzados por la gracia de Śrī Caitanya Mahāprabhu. Ése era el caso de Rāmānanda Rāya. Aunque podemos aspirar a alcanzar la posición de los mahā-bhāgavatas no debemos tratar de imitarles.