Skip to main content

Text 282

Text 282

Text

Verš

tabe hāsi’ tāṅre prabhu dekhāila svarūpa
‘rasa-rāja’, ‘mahābhāva’ — dui eka rūpa
tabe hāsi’ tāṅre prabhu dekhāila svarūpa
‘rasa-rāja’, ‘mahābhāva’ — dui eka rūpa

Synonyms

Synonyma

tabe — therefore; hāsi’ — smiling; tāṅre — unto him (Rāmānanda Rāya); prabhu — the Lord; dekhāila — showed; svarūpa — His personal form; rasa-rāja — the king of all transcendental humors; mahā-bhāva — the condition of ecstatic love; dui — two; eka — one; rūpa — form.

tabe — proto; hāsi' — s úsměvem; tāṅre — jemu (Rāmānandovi Rāyovi); prabhu — Pán; dekhāila — ukázal; svarūpa — svou osobní podobu; rasa-rāja — král všech transcendentálních nálad; mahā-bhāva — stav extatické lásky; dui — dvě; eka — jedna; rūpa — podoba.

Translation

Překlad

Lord Śrī Kṛṣṇa is the reservoir of all pleasure, and Śrīmatī Rādhārāṇī is the personification of ecstatic love of Godhead. These two forms had combined as one in Śrī Caitanya Mahāprabhu. This being the case, Lord Śrī Caitanya Mahāprabhu revealed His real form to Rāmānanda Rāya.

Śrī Kṛṣṇa je zdrojem veškeré blaženosti a Śrīmatī Rādhārāṇī je zosobněním extatické lásky k Bohu. Tyto dvě podoby se spojily v jednu ve Śrī Caitanyovi Mahāprabhuovi. Pán Śrī Caitanya Mahāprabhu tedy Rāmānandovi Rāyovi vyjevil svou skutečnou podobu.

Purport

Význam

This is described as rādhā-bhāva-dyuti-suvalitaṁ naumi kṛṣṇa-svarūpam. Lord Śrī Kṛṣṇa was absorbed in the features of Śrīmatī Rādhārāṇī. This was disclosed to Rāmānanda Rāya when he saw Lord Śrī Caitanya Mahāprabhu. An advanced devotee can understand śrī-kṛṣṇa-caitanya, rādhā-kṛṣṇa nahe anya. Śrī Caitanya Mahāprabhu, being a combination of Kṛṣṇa and Rādhā, is nondifferent from Rādhā-Kṛṣṇa combined. This is explained by Svarūpa Dāmodara Gosvāmī:

To je popsáno jako rādhā-bhāva-dyuti-suvalitaṁ naumi kṛṣṇa-svarūpam. Pán Śrī Kṛṣṇa byl pohroužený v rysech Śrīmatī Rādhārāṇī. To bylo Rāmānandovi Rāyovi vyjeveno, když uviděl Pána Śrī Caitanyu Mahāprabhua. Pokročilý oddaný může pochopit, co znamená śrī-kṛṣṇa-caitanya, rādhā-kṛṣṇa nahe anya. Pán Śrī Caitanya Mahāprabhu je spojením Rādhy a Kṛṣṇy, a proto se od Rādhy a Kṛṣṇy dohromady neliší. To vysvětluje Svarūpa Dāmodara Gosvāmī:

rādhā kṛṣṇa-praṇaya-vikṛtir hlādinī śaktir asmād
ekātmānāv api bhuvi purā deha-bhedaṁ gatau tau
caitanyākhyaṁ prakaṭam adhunā tad-dvayaṁ caikyam āptaṁ
rādhā-bhāva-dyuti-suvalitaṁ naumi kṛṣṇa-svarūpam
rādhā kṛṣṇa-praṇaya-vikṛtir hlādinī śaktir asmād
ekātmānāv api bhuvi purā deha-bhedaṁ gatau tau
caitanyākhyaṁ prakaṭam adhunā tad-dvayaṁ caikyam āptaṁ
rādhā-bhāva-dyuti-suvalitaṁ naumi kṛṣṇa-svarūpam

(Cc. Ādi 1.5)

(Caitanya-caritāmṛta Ādi 1.5)

Rādhā-Kṛṣṇa is one. Rādhā-Kṛṣṇa is Kṛṣṇa and Kṛṣṇa’s pleasure potency combined. When Kṛṣṇa exhibits His pleasure potency, He appears to be two — Rādhā and Kṛṣṇa. Otherwise, Rādhā and Kṛṣṇa are one. This oneness may be perceived by advanced devotees through the grace of Śrī Caitanya Mahāprabhu. This was the case with Rāmānanda Rāya. One may aspire to attain such a position, but one should not try to imitate the mahā-bhāgavata.

Rādhā-Kṛṣṇa jsou jedna osoba. Rādhā-Kṛṣṇa jsou Kṛṣṇa a Kṛṣṇova energie blaženosti spojení dohromady. Když Kṛṣṇa projeví svou energii blaženosti, jeví se jako dvě osoby – Rādhā a Kṛṣṇa. Jinak jsou Rādhā a Kṛṣṇa jedna osoba. Tuto jednotu mohou milostí Śrī Caitanyi Mahāprabhua vnímat pokročilí oddaní, což byl také případ Rāmānandy Rāye. Každý se může snažit dosáhnout takového postavení, ale neměl by napodobovat mahā-bhāgavatu.