Skip to main content

Text 253

Text 253

Text

Verš

‘dhyeya-madhye jīvera kartavya kon dhyāna?’
‘rādhā-kṛṣṇa-padāmbuja-dhyāna — pradhāna’
‘dhyeya-madhye jīvera kartavya kon dhyāna?’
‘rādhā-kṛṣṇa-padāmbuja-dhyāna — pradhāna’

Synonyms

Synonyma

dhyeya-madhye — out of all types of meditation; jīvera — of the living entity; kartavya — the duty; kon — what; dhyāna — meditation; rādhā-kṛṣṇa-pada-ambuja — on the lotus feet of Rādhā and Kṛṣṇa; dhyāna — meditation; pradhāna — is the chief.

dhyeya-madhye — ze všemožných druhů meditace; jīvera — živé bytosti; kartavya — povinnost; kon — jaká; dhyāna — meditace; rādhā-kṛṣṇa-pada-ambuja — o lotosových nohou Rādhy a Kṛṣṇy; dhyāna — meditace; pradhāna — je hlavní.

Translation

Překlad

Śrī Caitanya Mahāprabhu further inquired, “Out of many types of meditation, which is required for all living entities?”

Śrī Caitanya Mahāprabhu se dále zeptal: „Která z mnohých meditací je potřebná pro všechny živé bytosti?“

Purport

Význam

Śrīla Rāmānanda Rāya replied, “The chief duty of every living entity is to meditate upon the lotus feet of Rādhā and Kṛṣṇa.”

Śrīla Rāmānanda Rāya odpověděl: „Hlavní povinností každé živé bytosti je meditovat o lotosových nohou Rādhy a Kṛṣṇy.“

tasmād ekena manasābhagavān sātvatāṁ patiḥ
śrotavyaḥ kīrtitavyaś ca
dhyeyaḥ pūjyaś ca nityadā
tasmād ekena manasā
bhagavān sātvatāṁ patiḥ
śrotavyaḥ kīrtitavyaś ca
dhyeyaḥ pūjyaś ca nityadā

Sūta Gosvāmī replied to the sages headed by Śaunaka, “Everyone should very attentively listen to the pastimes of the Supreme Personality of Godhead. One should glorify His activities and meditate upon Him regularly.”

Sūta Gosvāmī odpověděl mudrcům v čele se Śaunakou: „Každý by měl velmi pozorně naslouchat o zábavách Nejvyššího Pána, Osobnosti Božství, opěvovat Jeho činnosti a pravidelně o Něm meditovat.“