Skip to main content

Text 212

Text 212

Text

Texto

yadyapi sakhīra kṛṣṇa-saṅgame nāhi mana
tathāpi rādhikā yatne karāna saṅgama
yadyapi sakhīra kṛṣṇa-saṅgame nāhi mana
tathāpi rādhikā yatne karāna saṅgama

Synonyms

Palabra por palabra

yadyapi — although; sakhīra — of the gopīs; kṛṣṇa-saṅgame — directly enjoying with Kṛṣṇa; nāhi — not; mana — the mind; tathāpi — still; rādhikā — Śrīmatī Rādhārāṇī; yatne — with great endeavor; karāna — causes; saṅgama — association with Kṛṣṇa.

yadyapi — aunque; sakhīra — de las gopīs; kṛṣṇa-saṅgame — disfrutar directamente con Kṛṣṇa; nāhi — no; mana — la mente; tathāpi — aun así; rādhikā — Śrīmatī Rādhārāṇī; yatne — con gran esfuerzo; karāna — provoca; saṅgama — la compañía de Kṛṣṇa.

Translation

Traducción

“Although the gopīs, Śrīmatī Rādhārāṇī’s friends, do not desire to enjoy themselves directly with Kṛṣṇa, Śrīmatī Rādhārāṇī makes a great endeavor to induce Kṛṣṇa to enjoy Himself with the gopīs.

«Aunque las gopīs, las amigas de Śrīmatī Rādhārāṇī, no desean disfrutar directamente con Kṛṣṇa, Śrīmatī Rādhārāṇī Se esfuerza mucho para inducir a Kṛṣṇa a disfrutar con las gopīs.