Skip to main content

Text 212

Text 212

Text

Verš

yadyapi sakhīra kṛṣṇa-saṅgame nāhi mana
tathāpi rādhikā yatne karāna saṅgama
yadyapi sakhīra kṛṣṇa-saṅgame nāhi mana
tathāpi rādhikā yatne karāna saṅgama

Synonyms

Synonyma

yadyapi — although; sakhīra — of the gopīs; kṛṣṇa-saṅgame — directly enjoying with Kṛṣṇa; nāhi — not; mana — the mind; tathāpi — still; rādhikā — Śrīmatī Rādhārāṇī; yatne — with great endeavor; karāna — causes; saṅgama — association with Kṛṣṇa.

yadyapi — i když; sakhīragopī; kṛṣṇa-saṅgame — užívat si přímo se Śrī Kṛṣṇou; nāhi — nikoliv; mana — mysl; tathāpi — přesto; rādhikā — Śrīmatī Rādhārāṇī; yatne — s velkou snahou; karāna — zapříčiní; saṅgama — setkání s Kṛṣṇou.

Translation

Překlad

“Although the gopīs, Śrīmatī Rādhārāṇī’s friends, do not desire to enjoy themselves directly with Kṛṣṇa, Śrīmatī Rādhārāṇī makes a great endeavor to induce Kṛṣṇa to enjoy Himself with the gopīs.

„Třebaže si gopī, přítelkyně Śrīmatī Rādhārāṇī, samy nechtějí s Kṛṣṇou užívat přímo, Śrīmatī Rādhārāṇī se všemožně snaží zařídit, aby si Kṛṣṇa s gopīmi užíval.“