Skip to main content

Text 20

Text 20

Text

Texto

uṭhi’ prabhu kahe, — ūṭha, kaha ‘kṛṣṇa’ ‘kṛṣṇa’
tāre āliṅgite prabhura hṛdaya satṛṣṇa
uṭhi’ prabhu kahe, — ūṭha, kaha ‘kṛṣṇa’ ‘kṛṣṇa’
tāre āliṅgite prabhura hṛdaya satṛṣṇa

Synonyms

Palabra por palabra

uṭhi’ — rising; prabhu — the Lord; kahe — said; uṭha — get up; kaha — chant; kṛṣṇa kṛṣṇa — the holy name of Lord Kṛṣṇa; tāre — him; āliṅgite — to embrace; prabhura — of Lord Śrī Caitanya Mahāprabhu; hṛdaya — the heart; sa-tṛṣṇa — very eager.

uṭhi’ — levantándose; prabhu — el Señor; kahe — dijo; uṭha — levántate; kaha — canta; kṛṣṇa kṛṣṇa — el santo nombre del Señor Kṛṣṇa; tāre — a él; āliṅgite — de abrazar; prabhura — del Señor Śrī Caitanya Mahāprabhu; hṛdaya — el corazón; sa-tṛṣṇa — muy deseoso.

Translation

Traducción

The Lord stood up and asked Rāmānanda Rāya to arise and chant the holy name of Kṛṣṇa. Indeed, Śrī Caitanya Mahāprabhu was very eager to embrace him.

El Señor Se levantó y pidió a Rāmānanda Rāya que se levantara y cantase el santo nombre de Kṛṣṇa. En verdad, Śrī Caitanya Mahāprabhu estaba muy deseoso de abrazarle.