Skip to main content

Text 188

Text 188

Text

Texto

vidagdho nava-tāruṇyaḥ
parihāsa-viśāradaḥ
niścinto dhīra-lalitaḥ
syāt prāyaḥ preyasī-vaśaḥ
vidagdho nava-tāruṇyaḥ
parihāsa-viśāradaḥ
niścinto dhīra-lalitaḥ
syāt prāyaḥ preyasī-vaśaḥ

Synonyms

Palabra por palabra

vidagdhaḥ — clever; nava-tāruṇyaḥ — always freshly youthful; parihāsa — in joking; viśāradaḥ — expert; niścintaḥ — without anxiety; dhīra-lalitaḥ — a hero in loving affairs; syāt — is; prāyaḥ — almost always; preyasī-vaśaḥ — one who keeps his girlfriends subjugated.

vidagdhaḥ — astuto; nava-tāruṇyaḥ — siempre fresco y joven; parihāsa — en bromear; viśāradaḥ — experto; niścintaḥ — sin ansiedad; dhīra-lalitaḥ — un héroe en el amor; syāt — es; prāyaḥ — casi siempre; preyasī-vaśaḥ — que tiene sometidas a sus amigas.

Translation

Traducción

“ ‘A person who is very cunning and always youthful, expert in joking and without anxiety, and who can keep his girlfriends always subjugated, is called dhīra-lalita.’

«“La persona que es muy astuta, siempre joven, experta en bromear, libre de ansiedad y capaz de tener siempre sometidas a sus amigas, recibe el nombre de dhīra-lalita.”

Purport

Significado

This verse is from the Bhakti-rasāmṛta-sindhu (2.1.230).

Este verso pertenece al Bhakti-rasāmṛta-sindhu (2.1.230).