Skip to main content

Text 17

Text 17

Text

Texto

tathāpi dhairya dhari’ prabhu rahilā vasiyā
rāmānanda āilā apūrva sannyāsī dekhiyā
tathāpi dhairya dhari’ prabhu rahilā vasiyā
rāmānanda āilā apūrva sannyāsī dekhiyā

Synonyms

Palabra por palabra

tathāpi — still; dhariya dhari’ — keeping patient; prabhu — Lord Śrī Caitanya Mahāprabhu; rahilā — remained; vasiyā — sitting; rāmānanda — Śrīla Rāmānanda Rāya; āilā — arrived; apūrva — wonderful; sannyāsī — renunciant; dekhiyā — seeing.

tathāpi — aun así; dhariya dhari’ — manteniéndose paciente; prabhu — el Señor Śrī Caitanya Mahāprabhu; rahilā — permaneció; vasiyā — sentado; rāmānanda — Śrīla Rāmānanda Rāya; āilā — llegó; apūrva — maravilloso; sannyāsī — al renunciante; dekhiyā — viendo.

Translation

Traducción

Although Śrī Caitanya Mahāprabhu was running after him mentally, He patiently remained sitting. Rāmānanda Rāya, seeing the wonderful sannyāsī, then came to see Him.

Aunque con la mente corría hacia él, Śrī Caitanya Mahāprabhu permaneció sentado pacientemente. Rāmānanda Rāya, al ver al maravilloso sannyāsī, se acercó a verle.