Skip to main content

Text 58

Text 58

Text

Verš

bhaṭṭācārya-saṅge āra yata nija-gaṇa
jagannātha pradakṣiṇa kari’ karilā gamana
bhaṭṭācārya-saṅge āra yata nija-gaṇa
jagannātha pradakṣiṇa kari’ karilā gamana

Synonyms

Synonyma

bhaṭṭācārya-saṅge — with Sārvabhauma Bhaṭṭācārya; āra — and; yata — all; nija-gaṇa — personal devotees; jagannātha — Lord Jagannātha; pradakṣiṇa — circumambulation; kari’ — finishing; karilā — made; gamana — departure.

bhaṭṭācārya-saṅge — se Sārvabhaumou Bhaṭṭācāryou; āra — a; yata — všemi; nija-gaṇa — osobními oddanými; jagannātha — Pána Jagannātha; pradakṣiṇa — obřadné obcházení; kari' — když dokončil; karilā — učinil; gamana — odchod.

Translation

Překlad

Accompanied by His personal associates and Sārvabhauma Bhaṭṭācārya, Śrī Caitanya Mahāprabhu circumambulated the altar of Jagannātha. The Lord then departed on His South Indian tour.

V doprovodu svých osobních služebníků a Sārvabhaumy Bhaṭṭācāryi Śrī Caitanya Mahāprabhu obřadně obešel Jagannāthův oltář a potom se vydal na svou pouť po jižní Indii.