Skip to main content

Text 55

Text 55

Text

Texto

prabhura āgrahe bhaṭṭācārya sammata ha-ilā
prabhu tāṅre lañā jagannātha-mandire gelā
prabhura āgrahe bhaṭṭācārya sammata ha-ilā
prabhu tāṅre lañā jagannātha-mandire gelā

Synonyms

Palabra por palabra

prabhura āgrahe — by the eagerness of Śrī Caitanya Mahāprabhu; bhaṭṭācārya — Sārvabhauma Bhaṭṭācārya; sammata ha-ilā — became agreeable; prabhu — Lord Śrī Caitanya Mahāprabhu; tāṅre — him (Sārvabhauma Bhaṭṭācārya); lañā — taking; jagannātha-mandire — to the temple of Lord Jagannātha; gelā — went.

prabhura āgrahe — por la ansiedad de Śrī Caitanya Mahāprabhu; bhaṭṭācārya — Sārvabhauma Bhaṭṭācārya; sammata ha-ilā — llegó a aceptar; prabhu — el Señor Śrī Caitanya Mahāprabhu; tāṅre — a él (a Sārvabhauma Bhaṭṭācārya); lañā — llevando; jagannātha-mandire — al templo del Señor Jagannātha; gelā — fue.

Translation

Traducción

After receiving the Bhaṭṭācārya’s permission, Lord Caitanya Mahāprabhu went to see Lord Jagannātha in the temple. He took the Bhaṭṭācārya with Him.

Tras recibir el permiso del Bhaṭṭācārya, el Señor Caitanya Mahāprabhu fue a ver al Señor Jagannātha al templo, llevando consigo al Bhaṭṭācārya.