Skip to main content

Text 72

Text 72

Text

Texto

sārvabhauma kahe, — ‘iṅhāra nāma sarvottama
bhāratī-sampradāya iṅho — hayena madhyama’
sārvabhauma kahe, — ‘iṅhāra nāma sarvottama
bhāratī-sampradāya iṅho — hayena madhyama’

Synonyms

Palabra por palabra

sārvabhauma kahe — Sārvabhauma Bhaṭṭācārya replied; iṅhāra — His; nāma — name; sarva-uttama — first-class; bhāratī-sampradāya — the community of the Bhāratī sannyāsīs; iṅho — He; hayena — becomes; madhyama — middle-class.

sārvabhauma kahe — Sārvabhauma Bhaṭṭācārya contestó; iṅhāra — Suyo; nāma — nombre; sarva-uttama — de primera clase; bhāratī-sampradāya — la comunidad de los sannyāsīs bhāratīs; iṅho — Él; hayena — resulta; madhyama — de clase media.

Translation

Traducción

Sārvabhauma Bhaṭṭācārya said, “ ‘Śrī Kṛṣṇa’ is a very good name, but He belongs to the Bhāratī community. Therefore He is a second-class sannyāsī.”

Sārvabhauma Bhaṭṭācārya dijo: «“Śrī Kṛṣṇa” es un nombre muy bueno, pero, como miembro de la comunidad bhāratī, es un sannyāsī de segunda clase.»