Skip to main content

Text 193

Text 193

Text

Texto

bhaṭṭācāryera prārthanāte prabhu vyākhyā kaila
tāṅra nava artha-madhye eka nā chuṅila
bhaṭṭācāryera prārthanāte prabhu vyākhyā kaila
tāṅra nava artha-madhye eka nā chuṅila

Synonyms

Palabra por palabra

bhaṭṭācāryera — of Sārvabhauma Bhaṭṭācārya; prārthanāte — on the request; prabhu — Lord Śrī Caitanya Mahāprabhu; vyākhyā — explanation; kaila — made; tāṅra — his; nava artha — of the nine different types of explanations; madhye — in the midst; eka — one; — not; chuṅila — touched.

bhaṭṭācāryera — de Sārvabhauma Bhaṭṭācārya; prārthanāte — ante el ruego; prabhu — el Señor Śrī Caitanya Mahāprabhu; vyākhyā — explicación; kaila — hizo; tāṅra — suyas; nava artha — de los nueve tipos de explicaciones; madhye — en medio; eka — una; — no; chuṅila — tocó.

Translation

Traducción

Upon the request of Sārvabhauma Bhaṭṭācārya, Lord Caitanya Mahāprabhu began to explain the verse, without touching upon the nine explanations given by the Bhaṭṭācārya.

Ante el ruego de Sārvabhauma Bhaṭṭācārya, el Señor Caitanya Mahāprabhu comenzó a explicar el verso sin tocar las nueve explicaciones del Bhaṭṭācārya.