Skip to main content

Text 114

Text 114

Text

Texto

gosāñira sthāne ācārya kaila āgamana
bhaṭṭācāryera nāme tāṅre kaila nimantraṇa
gosāñira sthāne ācārya kaila āgamana
bhaṭṭācāryera nāme tāṅre kaila nimantraṇa

Synonyms

Palabra por palabra

gosāñira sthāne — to the place where Śrī Caitanya Mahāprabhu was staying; ācārya — Gopīnātha Ācārya; kaila — did; āgamana — coming; bhaṭṭācāryera nāme — on behalf of Sārvabhauma Bhaṭṭācārya; tāṅre — unto Him; kaila — made; nimantraṇa — invitation.

gosāñira sthāne — a los aposentos de Śrī Caitanya Mahāprabhu; ācārya — Gopīnātha Ācārya; kaila — hizo; āgamana — venir; bhaṭṭācāryera nāme — de parte de Sārvabhauma Bhaṭṭācārya; tāṅre — a Él; kaila — hizo; nimantraṇa — invitación.

Translation

Traducción

According to the instructions of Sārvabhauma Bhaṭṭācārya, Gopīnātha Ācārya went to Śrī Caitanya Mahāprabhu and invited Him on the Bhaṭṭācārya’s behalf.

Siguiendo las instrucciones de Sārvabhauma Bhaṭṭācārya, Gopīnātha Ācārya fue a ver a Śrī Caitanya Mahāprabhu y Le invitó en nombre del Bhaṭṭācārya.