Skip to main content

Text 171

Text 171

Text

Verš

prabhu kahe, — nityānanda, karaha vicāra
purī-sama bhāgyavān jagate nāhi āra
prabhu kahe, — nityānanda, karaha vicāra
purī-sama bhāgyavān jagate nāhi āra

Synonyms

Synonyma

prabhu kahe — the Lord said; nityānanda — Nityānanda Prabhu; karaha vicāra — just consider; purī-sama — like Mādhavendra Purī; bhāgyavān — fortunate; jagate — in the world; nāhi — there is not; āra — anyone else.

prabhu kahe — Pán řekl; nityānanda — Nityānando Prabhu; karaha vicāra — jen zvaž; purī-sama — jako Mādhavendra Purī; bhāgyavān — požehnaný; jagate — v tomto světě; nāhi — není; āra — kdokoliv jiný.

Translation

Překlad

Lord Śrī Caitanya Mahāprabhu asked Nityānanda Prabhu to judge whether there was anyone within the world as fortunate as Mādhavendra Purī.

Pán Śrī Caitanya Mahāprabhu požádal Nityānandu Prabhua, aby posoudil, je-li někdo jiný v tomto světě tak požehnaný jako Mādhavendra Purī.