Skip to main content

Text 92

Text 92

Text

Texto

nānā yatna-dainye prabhure karāila bhojana
ācāryera icchā prabhu karila pūraṇa
nānā yatna-dainye prabhure karāila bhojana
ācāryera icchā prabhu karila pūraṇa

Synonyms

Palabra por palabra

nānā yatna-dainye — in this way, by various efforts and by humility; prabhure — Lord Caitanya Mahāprabhu; karāila — caused; bhojana — eating; ācāryera icchā — the wish of Advaita Ācārya; prabhu — Lord Caitanya Mahāprabhu; karila — did; pūraṇa — fulfillment.

nānā yatna-dainye — de ese modo, con repetidos esfuerzos y con humildad; prabhure — al Señor Caitanya Mahāprabhu; karāila — hizo; bhojana — comer; ācāryera icchā — el deseo de Advaita Ācārya; prabhu — el Señor Caitanya Mahāprabhu; karila — hizo; pūraṇa — satisfacción.

Translation

Traducción

In this way, by submitting various humble requests, Advaita Ācārya made Śrī Caitanya Mahāprabhu and Lord Nityānanda eat. Thus Caitanya Mahāprabhu fulfilled all the desires of Advaita Ācārya.

De ese modo, mediante repetidos ruegos humildes, Advaita Ācārya hizo que Śrī Caitanya Mahāprabhu y el Señor Nityānanda comiesen. Así, Caitanya Mahāprabhu satisfizo todos los deseos de Advaita Ācārya.