Skip to main content

Text 75

Text 75

Text

Texto

ācārya bale — nīlācale khāo cauyānna-bāra
eka-bāre anna khāo śata śata bhāra
ācārya bale — nīlācale khāo cauyānna-bāra
eka-bāre anna khāo śata śata bhāra

Synonyms

Palabra por palabra

ācārya bale — Advaita Ācārya replies; nīlācale — at Jagannātha Purī; khāo — You eat; cauyānna-bāra — fifty-four times; eka-bāre — at one time; anna — eatables; khāo — You eat; śata śata bhāra — hundreds of pots.

ācārya bale — Advaita Ācārya contesta; nīlācale — en Jagannātha Purī; khāo — Tú comes; cauyānna-bāra — cincuenta y cuatro veces; eka-bāre — de una vez; anna — comestibles; khāo — Tú comes; śata śata bhāra — cientos de potes.

Translation

Traducción

In this connection Advaita Ācārya referred to Caitanya Mahāprabhu’s eating at Jagannātha Purī. Lord Jagannātha and Śrī Caitanya Mahāprabhu are identical. Advaita Ācārya pointed out that at Jagannātha Purī Caitanya Mahāprabhu ate fifty-four times a day, and each time He ate many hundreds of pots of food.

Ante esto, Advaita Ācārya recordó a Caitanya Mahāprabhu lo mucho que comía en Jagannātha Purī. El Señor Jagannātha y Śrī Caitanya Mahāprabhu son idénticos. Advaita Ācārya señaló que en Jagannātha Purī Caitanya Mahāprabhu comía cincuenta y cuatro veces al día, tomando cada vez muchos cientos de potes de comida.