Skip to main content

Text 4

Text 4

Text

Texto

‘paramānanda kīrtanīyā’ — śekharera saṅgī
prabhure kīrtana śunāya, ati baḍa raṅgī
‘paramānanda kīrtanīyā’ — śekharera saṅgī
prabhure kīrtana śunāya, ati baḍa raṅgī

Synonyms

Palabra por palabra

paramānanda kīrtanīyā — Paramānanda Kīrtanīyā; śekharera saṅgī — a friend of Candraśekhara’s; prabhure — unto Śrī Caitanya Mahāprabhu; kīrtana śunāya — sings and chants; ati baḍa raṅgī — very humorous.

paramānanda kīrtanīyā — Paramānanda Kīrtanīyā; śekharera saṅgī — un amigo de Candraśekhara; prabhure — a Śrī Caitanya Mahāprabhu; kīrtana śunāya — canta y recita; ati baḍa raṅgī — con mucho humor.

Translation

Traducción

For as long as Śrī Caitanya Mahāprabhu was in Vārāṇasī, Paramānanda Kīrtanīyā, who was a friend of Candraśekhara’s, chanted the Hare Kṛṣṇa mahā-mantra and other songs to Śrī Caitanya Mahāprabhu in a very humorous way.

Durante todo el tiempo que Śrī Caitanya Mahāprabhu pasó en Vārāṇasī, Paramānanda Kīrtanīyā, un amigo de Candraśekhara, cantó para Él, con mucho humor, el mahā-mantra Hare Kṛṣṇa y otras canciones.