Skip to main content

Text 227

Text 227

Text

Texto

purī-bhāratīra prabhu vandilena caraṇa
doṅhe mahāprabhure kailā prema-āliṅgana
purī-bhāratīra prabhu vandilena caraṇa
doṅhe mahāprabhure kailā prema-āliṅgana

Synonyms

Palabra por palabra

purī — Paramānanda Purī; bhāratīra — and of Brahmānanda Bhāratī; prabhu — Lord Śrī Caitanya Mahāprabhu; vandilena caraṇa — worshiped the feet; doṅhe — both the elderly sannyāsīs; mahāprabhure — Śrī Caitanya Mahāprabhu; kailā — did; prema-āliṅgana — embracing in love.

purī — Paramānanda Purī; bhāratīra — y de Brahmānanda Bhāratī; prabhu — el Señor Śrī Caitanya Mahāprabhu; vandilena caraṇa — adoró los pies; doṅhe — los dos sannyāsīs mayores; mahāprabhure — a Śrī Caitanya Mahāprabhu; kailā — hicieron; prema-āliṅgana — abrazar con amor.

Translation

Traducción

When Paramānanda Purī and Brahmānanda Bhāratī met Śrī Caitanya Mahāprabhu, the Lord offered them His respectful obeisances due to their being Godbrothers of His spiritual master. They both then embraced Śrī Caitanya Mahāprabhu in love and affection.

Cuando Paramānanda Purī y Brahmānanda Bhāratī salieron al encuentro de Śrī Caitanya Mahāprabhu, el Señor les ofreció reverencias respetuosas, debido a que eran hermanos espirituales de Su maestro espiritual. Ellos entonces abrazaron a Śrī Caitanya Mahāprabhu con amor y afecto.