Skip to main content

Text 168

Text 168

Text

Texto

nija-gaṇa lañā prabhu kahe hāsya kari’
kāśīte āmi āilāṅa vecite bhāvakāli
nija-gaṇa lañā prabhu kahe hāsya kari’
kāśīte āmi āilāṅa vecite bhāvakāli

Synonyms

Palabra por palabra

nija-gaṇa lañā — with His personal associates; prabhu kahe — Śrī Caitanya Mahāprabhu said; hāsya kari’ — laughingly; kāśīte — in Kāśī; āmi āilāṅa — I came; vecite — to sell; bhāvakāli — emotional ecstatic love.

nija-gaṇa lañā — con Sus acompañantes personales; prabhu kahe — Śrī Caitanya Mahāprabhu dijo; hāsya kari’ — riendo; kāśīte — en Kāśī; āmi āilāṅa — Yo vine; vecite — a vender; bhāvakāli — amor emocional extático.

Translation

Traducción

Among His own associates, Śrī Caitanya Mahāprabhu laughingly said, “I came here to sell My emotional ecstatic love.

En compañía de Sus devotos íntimos, Śrī Caitanya Mahāprabhu dijo riendo: «Vine aquí para vender Mi amor emocional extático.