Skip to main content

Text 146

Text 146

Text

Texto

sarva-vedānta-sāraṁ hi
śrīmad-bhāgavatam iṣyate
tad-rasāmṛta-tṛptasya
nānyatra syād ratiḥ kvacit
sarva-vedānta-sāraṁ hi
śrīmad-bhāgavatam iṣyate
tad-rasāmṛta-tṛptasya
nānyatra syād ratiḥ kvacit

Synonyms

Palabra por palabra

sarva-vedānta-sāram — the best part of all the Vedānta; hi — certainly; śrīmad-bhāgavatam — the great literature about Bhagavān; iṣyate — is accepted; tat-rasa-amṛta — by the transcendental mellow derived from that great literature; tṛptasya — of one who is satisfied; na — never; anyatra — anywhere else; syāt — is; ratiḥ — attraction; kvacit — at any time.

sarva-vedānta-sāram — la parte mejor de todo el Vedānta; hi — ciertamente; śrīmad-bhāgavatam — la gran Escritura acerca de Bhagavān; iṣyate — es considerada; tat-rasa-amṛta — por la melosidad trascendental que se deriva de esa gran obra; tṛptasya — de quien está satisfecho; na — nunca; anyatra — en ningún otro lugar; syāt — hay; ratiḥ — atracción; kvacit — en ningún momento.

Translation

Traducción

“ ‘Śrīmad-Bhāgavatam is accepted as the essence of all Vedic literature and Vedānta philosophy. Whoever tastes the transcendental mellow of Śrīmad-Bhāgavatam is never attracted to any other literature.’

«“El Śrīmad-Bhāgavatam se considera la esencia de todas las Escrituras védicas y de la filosofía vedānta. Quien saborea la melosidad trascendental del Śrīmad-Bhāgavatam nunca siente atracción por ninguna otra obra.”

Purport

Significado

This is a quotation from Śrīmad-Bhāgavatam (12.13.15).

Esta cita pertenece al Śrīmad-Bhāgavatam (12.13.15).