Skip to main content

Text 128

Text 128

Text

Texto

visṛjati hṛdayaṁ na yasya sākṣād
dharir avaśābhihito ’py aghaugha-nāśaḥ
praṇaya-rasanayā dhṛtāṅghri-padmaḥ
sa bhavati bhāgavata-pradhāna uktaḥ
visṛjati hṛdayaṁ na yasya sākṣād
dharir avaśābhihito ’py aghaugha-nāśaḥ
praṇaya-rasanayā dhṛtāṅghri-padmaḥ
sa bhavati bhāgavata-pradhāna uktaḥ

Synonyms

Palabra por palabra

visṛjati — gives up; hṛdayam — the heart; na — not; yasya — whose; sākṣāt — directly; hariḥ — the Supreme Personality of Godhead; avaśa-abhihitaḥ — who is automatically or inattentively glorified; api — although; agha-ogha-nāśaḥ — who annihilates all kinds of inauspicious offenses for a devotee; praṇaya-rasanayā — with the rope of love; dhṛta-aṅghri-padmaḥ — whose lotus feet are bound; saḥ — such a devotee; bhavati — is; bhāgavata-pradhānaḥ — the most elevated devotee; uktaḥ — is said.

visṛjati — abandona; hṛdayam — el corazón; na — no; yasya — cuyo; sākṣāt — directamente; hariḥ — la Suprema Personalidad de Dios; avaśa-abhihitaḥ — que es glorificado de forma automática o sin atención; api — aunque; agha-ogha-nāśaḥ — que destruye toda clase de ofensas no auspiciosas para el devoto; praṇaya-rasanayā — con la cuerda del amor; dhṛta-aṅghri-padmaḥ — cuyos pies de loto son atados; saḥ — ese devoto; bhavati — es; bhāgavata-pradhānaḥ — el devoto más elevado; uktaḥ — se dice.

Translation

Traducción

“ ‘Hari, the Supreme Personality of Godhead, who destroys everything inauspicious for His devotees, does not leave the hearts of His devotees even if they remember Him and chant about Him inattentively. This is because the rope of love always binds the Lord within the devotees’ hearts. Such devotees should be accepted as most elevated.

«“Hari, la Suprema Personalidad de Dios, que destruye todo lo que no es auspicioso para Su devoto, no abandona el corazón de Sus devotos incluso si ellos no ponen la debida atención al recordarle y cantar acerca de Él. Eso se debe a que la cuerda del amor mantiene al Señor siempre atado al corazón de los devotos. A esos devotos se les debe considerar muy elevados.

Purport

Significado

This is a quotation from Śrīmad-Bhāgavatam (11.2.55).

Esta cita pertenece al Śrīmad-Bhāgavatam (11.2.55).