Skip to main content

Text 1

Text 1

Text

Texto

vaiṣṇavī-kṛtya sannyāsi-
mukhān kāśī-nivāsinaḥ
sanātanaṁ su-saṁskṛtya
prabhur nīlādrim āgamat
vaiṣṇavī-kṛtya sannyāsi-
mukhān kāśī-nivāsinaḥ
sanātanaṁ su-saṁskṛtya
prabhur nīlādrim āgamat

Synonyms

Palabra por palabra

vaiṣṇavī-kṛtya — making into Vaiṣṇavas; sannyāsi-mukhān — headed by the sannyāsīs; kāśī-nivāsinaḥ — the residents of Vārāṇasī; sanātanam — Sanātana Gosvāmī; su-saṁskṛtya — completely purifying; prabhuḥ — Lord Śrī Caitanya Mahāprabhu; nīlādrim — to Jagannātha Purī; āgamat — returned.

vaiṣṇavī-kṛtya — tras convertir en vaiṣṇavas; sannyāsi-mukhān — encabezados por los sannyāsīs; kāśī-nivāsinaḥ — a los habitantes de Vārāṇasī; sanātanam — a Sanātana Gosvāmī; su-saṁskṛtya — tras purificar completamente; prabhuḥ — el Señor Śrī Caitanya Mahāprabhu; nīlādrim — a Jagannātha Purī; āgamat — regresó

Translation

Traducción

After converting into Vaiṣṇavas all the residents of Vārāṇasī, who were headed by the sannyāsīs, and after completely educating and instructing Sanātana Gosvāmī there, Śrī Caitanya Mahāprabhu returned to Jagannātha Purī.

Tras convertir en vaiṣṇavas a todos los habitantes de Vārāṇasī, encabezados por los sannyāsīs, y después de instruir y educar completamente en esa misma ciudad a Sanātana Gosvāmī, Śrī Caitanya Mahāprabhu regresó a Jagannātha Purī.