Skip to main content

Text 1

Text 1

Text

Verš

vaiṣṇavī-kṛtya sannyāsi-
mukhān kāśī-nivāsinaḥ
sanātanaṁ su-saṁskṛtya
prabhur nīlādrim āgamat
vaiṣṇavī-kṛtya sannyāsi-
mukhān kāśī-nivāsinaḥ
sanātanaṁ su-saṁskṛtya
prabhur nīlādrim āgamat

Synonyms

Synonyma

vaiṣṇavī-kṛtya — making into Vaiṣṇavas; sannyāsi-mukhān — headed by the sannyāsīs; kāśī-nivāsinaḥ — the residents of Vārāṇasī; sanātanam — Sanātana Gosvāmī; su-saṁskṛtya — completely purifying; prabhuḥ — Lord Śrī Caitanya Mahāprabhu; nīlādrim — to Jagannātha Purī; āgamat — returned.

vaiṣṇavī-kṛtya — když učinil vaiṣṇavy; sannyāsi-mukhān — v čele se sannyāsīmi; kāśī-nivāsinaḥ — obyvatele Váránasí; sanātanam — Sanātanu Gosvāmīho; su-saṁskṛtya — poté, co zcela očistil; prabhuḥ — Pán Śrī Caitanya Mahāprabhu; nīlādrim — do Džagannáth Purí; āgamat — vrátil se.

Translation

Překlad

After converting into Vaiṣṇavas all the residents of Vārāṇasī, who were headed by the sannyāsīs, and after completely educating and instructing Sanātana Gosvāmī there, Śrī Caitanya Mahāprabhu returned to Jagannātha Purī.

Poté, co ze všech obyvatel Váránasí v čele se sannyāsīmi učinil vaiṣṇavy, a poté, co zevrubně poučil Sanātanu Gosvāmīho, se Śrī Caitanya Mahāprabhu vrátil do Džagannáth Purí.