Skip to main content

Text 81

Text 81

Text

Verš

vadanti tat tattva-vidas
tattvaṁ yaj jñānam advayam
brahmeti paramātmeti
bhagavān iti śabdyate
vadanti tat tattva-vidas
tattvaṁ yaj jñānam advayam
brahmeti paramātmeti
bhagavān iti śabdyate

Synonyms

Synonyma

vadanti — they say; tat — that; tattva-vidaḥ — learned souls; tattvam — the Absolute Truth; yat — which; jñānam — knowledge; advayam — nondual; brahma — Brahman; iti — thus; paramātmā — Paramātmā; iti — thus; bhagavān — Bhagavān; iti — thus; śabdyate — is known.

vadanti — říkají; tat — že; tattva-vidaḥ — učené duše; tattvam — Absolutní Pravda; yat — jež; jñānam — poznání; advayam — nedvojné; brahma — Brahman; iti — tak; paramātmā — Paramātmā; iti — tak; bhagavān — Bhagavān; iti — tak; śabdyate — je známá.

Translation

Překlad

“ ‘Learned transcendentalists who know the Absolute Truth say that it is nondual knowledge and is called impersonal Brahman, localized Paramātmā and the Personality of Godhead.’

„  ,Učení transcendentalisté, kteří znají Absolutní Pravdu, říkají, že se jedná o nedvojné poznání, které se nazývá neosobní Brahman, lokalizovaná Paramātmā a Osobnost Božství.̀  “