Skip to main content

Text 74

Text 74

Text

Texto

vadanti tat tattva-vidas
tattvaṁ yaj jñānam advayam
brahmeti paramātmeti
bhagavān iti śabdyate
vadanti tat tattva-vidas
tattvaṁ yaj jñānam advayam
brahmeti paramātmeti
bhagavān iti śabdyate

Synonyms

Palabra por palabra

vadanti — they say; tat — that; tattva-vidaḥ — learned souls; tattvam — the Absolute Truth; yat — which; jñānam — knowledge; advayam — nondual; brahma — Brahman; iti — thus; paramātmā — Paramātmā; iti — thus; bhagavān — Bhagavān; iti — thus; śabdyate — is known.

vadanti — dicen; tat — que; tattva-vidaḥ — las almas eruditas; tattvam — la Verdad Absoluta; yat — la cual; jñānam — conocimiento; advayam — no dual; brahma — Brahman; iti — así; paramātmā — Paramātmā; iti — así; bhagavān — Bhagavān; iti — así; śabdyate — es conocida.

Translation

Traducción

“ ‘Learned transcendentalists who know the Absolute Truth say that it is nondual knowledge and is called impersonal Brahman, localized Paramātmā and the Personality of Godhead.’

«“Los trascendentalistas eruditos que conocen la Verdad Absoluta dicen que es conocimiento no dual y que se le conoce como Brahman impersonal, Paramātmā localizado y la Personalidad de Dios.”

Purport

Significado

This is a quotation from Śrīmad-Bhāgavatam (1.2.11). For an explanation, see Ādi-līlā 2.11.

Esta cita pertenece al Śrīmad-Bhāgavatam (1.2.11). Véase la explicación en Ādi-līlā 2.11.