Skip to main content

Text 318

Text 318

Text

Texto

kṛṣṇa-tulya bhāgavata — vibhu, sarvāśraya
prati-śloke prati-akṣare nānā artha kaya
kṛṣṇa-tulya bhāgavata — vibhu, sarvāśraya
prati-śloke prati-akṣare nānā artha kaya

Synonyms

Palabra por palabra

kṛṣṇa-tulya bhāgavataŚrīmad-Bhāgavatam is identical with Kṛṣṇa; vibhu — the supreme; sarva-āśraya — the origin of everything, or that which controls everything; prati-śloke — in every verse; prati-akṣare — in every syllable; nānā artha kaya — there are varieties of imports.

kṛṣṇa-tulya bhāgavata — el Śrīmad-Bhāgavatam es idéntico a Kṛṣṇa; vibhu — el supremo; sarva-āśraya — el origen de todo, o aquel lo que lo controla todo; prati-śloke — en cada verso; prati-akṣare — en cada sílaba; nānā artha kaya — hay variedades de significados.

Translation

Traducción

“Śrīmad-Bhāgavatam is as great as Kṛṣṇa, the Supreme Lord and shelter of everything. In each and every verse of Śrīmad-Bhāgavatam and in each and every syllable, there are various meanings.

«El Śrīmad-Bhāgavatam es tan grande como Kṛṣṇa, el Señor Supremo y refugio de todo. En todos y cada uno de los versos del Śrīmad-Bhāgavatam y en todas y cada una de sus sílabas, hay variedad de significados.