Skip to main content

Text 209

Text 209

Text

Verš

kirāta-hūnāndhra-pulinda-pukkaśā
ābhīra-śumbhā yavanāḥ khaśādayaḥ
ye ’nye ca pāpā yad-upāśrayāśrayāḥ
śudhyanti tasmai prabhaviṣṇave namaḥ
kirāta-hūnāndhra-pulinda-pukkaśā
ābhīra-śumbhā yavanāḥ khaśādayaḥ
ye ’nye ca pāpā yad-upāśrayāśrayāḥ
śudhyanti tasmai prabhaviṣṇave namaḥ

Synonyms

Synonyma

kirāta — the aborigines named Kirātas; hūna — the Hūnas; āndhra — Āndhras; pulinda — Pulindas; pukkaśāḥ — Pukkaśas; ābhīra — Ābhīras; śumbhāḥ — Śumbhas; yavanāḥ — persons who do not follow the Vedic injunctions and who eat cow’s flesh; khaśa-ādayaḥ — Khaśas and others; ye — those who; anye — similar others; ca — also; pāpāḥ — sinful persons; yat — of the Supreme Personality of Godhead; upāśraya — of the devotees; āśrayāḥ — taking shelter; śudhyanti — become purified; tasmai — unto Him, Lord Viṣṇu, because of whom they become purified; prabhaviṣṇave — to Lord Viṣṇu, the most powerful; namaḥ — respectful obeisances.

kirāta — domorodci zvaní Kirātové; hūna — Hūnové; āndhra — Āndhrové; pulinda — Pulindové; pukkaśāḥ — Pukkaśové; ābhīra — Ābhīrové; śumbhāḥ — Śumbhové; yavanāḥ — ti, kdo nenásledují védská přikázání a jedí hovězí maso; khaśa-ādayaḥ — Khaśové a jiní; ye — ti, kdo; anye — podobní; ca — také; pāpāḥ — hříšní lidé; yat — Nejvyšší Osobnosti Božství; upāśraya — oddaných; āśrayāḥ — když přijmou útočiště; śudhyanti — očistí se; tasmai — Jemu, Pánu Viṣṇuovi, díky kterému se očistí; prabhaviṣṇave — Pánu Viṣṇuovi, nejmocnějšímu; namaḥ — uctivé poklony.

Translation

Překlad

“ ‘Kirātas, Hūnas, Āndhras, Pulindas, Pukkaśas, Ābhīras, Śumbhas, Yavanas and members of the Khaśa races, and even others who are addicted to sinful acts, can be purified by taking shelter of the devotees of the Lord, due to His being the supreme power. I beg to offer my respectful obeisances unto Him.’

„  ,Protože je Pán svrchovaně mocný, mohou se Kirātové, Hūnové, Āndhrové, Pulindové, Pukkaśové, Ābhīrové, Śumbhové, Yavanové, příslušníci ras Khaśů i jiní hříšní lidé očistit přijetím útočiště u oddaných Pána. S úctou se Mu klaním.̀  “