Skip to main content

Text 189

Text 189

Text

Verš

ahaṁ sarvasya prabhavo
mattaḥ sarvaṁ pravartate
iti matvā bhajante māṁ
budhā bhāva-samanvitāḥ
ahaṁ sarvasya prabhavo
mattaḥ sarvaṁ pravartate
iti matvā bhajante māṁ
budhā bhāva-samanvitāḥ

Synonyms

Synonyma

aham — I, Lord Kṛṣṇa; sarvasya — of everyone; prabhavaḥ — the original source; mattaḥ — from Me; sarvam — everything; pravartate — emanates; iti — thus; matvā — understanding; bhajante — they engage in devotional service; mām — to Me; budhāḥ — those who are learned; bhāva-samanvitāḥ — with love and devotion.

aham — Já, Pán Kṛṣṇa; sarvasya — všech; prabhavaḥ — původní zdroj; mattaḥ — ode Mne; sarvam — vše; pravartate — pochází; iti — tak; matvā — když chápou; bhajante — zapojí se do oddané služby; mām — Mně; budhāḥ — ti, kdo jsou vzdělaní; bhāva-samanvitāḥ — s láskou a oddaností.

Translation

Překlad

“ ‘I [Kṛṣṇa] am the original source of everything. Everything emanates from Me. The wise who perfectly know this engage in My service with love and devotion.’

„  ,Já (Kṛṣṇa) jsem původní zdroj všeho. Vše pochází ze Mne. Moudří, kteří to dokonale vědí, Mi slouží s láskou a oddaností.̀  “

Purport

Význam

This is a quotation from the Bhagavad-gītā (10.8).

Toto je citát z Bhagavad-gīty (10.8).