Skip to main content

Text 170

Text 170

Text

Verš

sad-dharmasyāvabodhāya
yeṣāṁ nirbandhinī matiḥ
acirād eva sarvārthaḥ
sidhyaty eṣām abhīpsitaḥ
sad-dharmasyāvabodhāya
yeṣāṁ nirbandhinī matiḥ
acirād eva sarvārthaḥ
sidhyaty eṣām abhīpsitaḥ

Synonyms

Synonyma

sat-dharmasya — of the path of progressive devotional service; avabodhāya — for understanding; yeṣām — those whose; nirbandhinī — unflinching; matiḥ — intelligence; acirāt — very soon; eva — certainly; sarva-arthaḥ — the goal of life; sidhyati — becomes fulfilled; eṣām — of these persons; abhīpsitaḥ — desired.

sat-dharmasya — cesty oddané služby; avabodhāya — pro pochopení; yeṣām — ti, kdo; nirbandhinī — neochvějnou; matiḥ — inteligenci; acirāt — velmi brzy; eva — zajisté; sarva-arthaḥ — cíl života; sidhyati — dovršen; eṣām — těchto lidí; abhīpsitaḥ — vytoužený.

Translation

Překlad

“ ‘Those who are eager to awaken their spiritual consciousness and who thus have unflinching, undeviated intelligence certainly attain the desired goal of life very soon.’

„  ,Ti, kdo dychtí po probuzení svého duchovního vědomí, a proto se vyznačují neústupnou a neodchylnou inteligencí, svého vytouženého cíle života zajisté velmi brzy dosáhnou.̀  “

Purport

Význam

This is a quotation from the Nāradīya Purāṇa.

Toto je citát z Nāradīya Purāṇy.