Skip to main content

Text 146

Text 146

Text

Texto

“ātmārāmāś ca api” kare kṛṣṇe ahaitukī bhakti
“munayaḥ santaḥ” iti kṛṣṇa-manane āsakti
“ātmārāmāś ca api” kare kṛṣṇe ahaitukī bhakti
“munayaḥ santaḥ” iti kṛṣṇa-manane āsakti

Synonyms

Palabra por palabra

ātmārāmāḥ ca api — self-realized persons also; kare — do; kṛṣṇe — unto Kṛṣṇa; ahaitukī bhakti — unmotivated devotional service; munayaḥ santaḥ — great saintly persons and transcendentalists; iti — thus; kṛṣṇa-manane — in meditation on Kṛṣṇa; āsakti — attraction.

ātmārāmāḥ ca api — las personas autorrealizadas también; kare — hacen; kṛṣṇe — a Kṛṣṇa; ahaitukī bhakti — servicio devocional inmotivado; munayaḥ santaḥ — las grandes personas santas y los trascendentalistas; iti — así; kṛṣṇa-manane — en la meditación en Kṛṣṇa; āsakti — atracción.

Translation

Traducción

“The six kinds of ātmārāmas render devotional service to Kṛṣṇa without ulterior motives. The words ‘munayaḥ’ and ‘santaḥ’ indicate those who are very much attached to meditating upon Kṛṣṇa.

«Los seis tipos de ātmārāmas ofrecen servicio devocional a Kṛṣṇa sin motivos ocultos. Las palabras “munayaḥ” y “santaḥ” se refieren a quienes están muy apegados a meditar en Kṛṣṇa.