Skip to main content

Text 117

Text 117

Text

Verš

harer guṇākṣipta-matir
bhagavān bādarāyaṇiḥ
adhyagān mahad-ākhyānaṁ
nityaṁ viṣṇu-jana-priyaḥ
harer guṇākṣipta-matir
bhagavān bādarāyaṇiḥ
adhyagān mahad-ākhyānaṁ
nityaṁ viṣṇu-jana-priyaḥ

Synonyms

Synonyma

hareḥ — of Lord Kṛṣṇa; guṇa-ākṣipta-matiḥ — whose mind was agitated by the qualities; bhagavān — the most powerful transcendentalist; bādarāyaṇiḥ — Śukadeva, son of Vyāsadeva; adhyagāt — studied; mahat-ākhyānam — the great epic description; nityam — eternally; viṣṇu-jana-priyaḥ — who is very dear to the Vaiṣṇavas, devotees of Lord Viṣṇu.

hareḥ — Pána Kṛṣṇy; guṇa-ākṣipta-matiḥ — jehož mysl byla rozrušena vlastnostmi; bhagavān — nejmocnější transcendentalista; bādarāyaṇiḥ — Śukadeva, syn Vyāsadevy; adhyagāt — studoval; mahat-ākhyānam — velké vyprávění; nityam — věčně; viṣṇu-jana-priyaḥ — jenž je velmi drahý vaiṣṇavům, oddaným Pána Viṣṇua.

Translation

Překlad

“ ‘Being very much attracted by the transcendental pastimes of the Lord, the mind of Śrīla Śukadeva Gosvāmī was agitated by Kṛṣṇa consciousness. He therefore began to study Śrīmad-Bhāgavatam by the grace of his father.’

„  ,Mysl Śrīly Śukadevy Gosvāmīho byla velice přitahována transcendentálními zábavami Pána a následně rozrušena vědomím Kṛṣṇy. Proto začal milostí svého otce studovat Śrīmad-Bhāgavatam.̀  “

Purport

Význam

This is a quotation from Śrīmad-Bhāgavatam (1.7.11).