Skip to main content

Text 1

Text 1

Text

Verš

ātmārāmeti padyārkasy-
ārthāṁśūn yaḥ prakāśayan
jagat-tamo jahārāvyāt
sa caitanyodayācalaḥ
ātmārāmeti padyārkasy-
ārthāṁśūn yaḥ prakāśayan
jagat-tamo jahārāvyāt
sa caitanyodayācalaḥ

Synonyms

Synonyma

ātmārāma iti — beginning with the word ātmārāma; padya — verse; arkasya — of the sunlike; artha-aṁśūn — the shining rays of different meanings; yaḥ — who; prakāśayan — manifesting; jagat-tamaḥ — the darkness of the material world; jahāra — eradicated; avyāt — may protect; saḥ — He; caitanya-udaya-acalaḥ — Śrī Caitanya Mahāprabhu who is like the eastern horizon, where the sun rises.

ātmārāma iti — začínající slovem ātmārāma; padya — verš; arkasya — slunci podobného; artha-aṁśūn — zářící paprsky různých významů; yaḥ — jenž; prakāśayan — projevující; jagat-tamaḥ — temnotu hmotného světa; jahāra — odstranil; avyāt — nechť ochrání; saḥ — On; caitanya-udaya-acalaḥ — Śrī Caitanya Mahāprabhu, který je jako východní obzor, kde vychází slunce.

Translation

Překlad

All glories to Śrī Caitanya Mahāprabhu, who acted as the eastern horizon where the sun of the ātmārāma verse rose. He manifested its rays in the form of different meanings and thus eradicated the darkness of the material world. May He protect the universe.

Sláva Śrī Caitanyovi Mahāprabhuovi, který byl jako východní obzor, kde vyšlo slunce verše ātmārāma. V podobě různých významů projevil jeho paprsky, čímž odstranil temnotu hmotného světa. Nechť chrání vesmír.