Skip to main content

Text 71

Text 71

Text

Texto

vividhādbhuta-bhāṣā-vit
satya-vākyaḥ priyaṁ-vadaḥ
vāvadūkaḥ su-pāṇḍityo
buddhimān pratibhānvitaḥ
vividhādbhuta-bhāṣā-vit
satya-vākyaḥ priyaṁ-vadaḥ
vāvadūkaḥ su-pāṇḍityo
buddhimān pratibhānvitaḥ

Synonyms

Palabra por palabra

vividha — various; adbhuta — wonderful; bhāṣā-vit — knower of languages; satya-vākyaḥ — whose words are truthful; priyam-vadaḥ — who speaks very pleasingly; vāvadūkaḥ — expert in speaking; supāṇḍityaḥ — very learned; buddhi-mān — very wise; pratibhāanvitaḥ — genius.

vividha — diversos; adbhuta — maravillosos; bhāṣā-vit — conocedor de lenguajes; satya-vākyaḥ — cuyas palabras son veraces; priyam-vadaḥ — que habla de forma muy agradable; vāvadūkaḥ — experto en hablar; su-pāṇḍityaḥ — muy erudito; buddhi-mān — muy sabio; pratibhā-anvitaḥ — genio.

Translation

Traducción

“ ‘Kṛṣṇa is the linguist of all wonderful languages. He is a truthful and very pleasing speaker. He is expert in speaking, and He is a very wise, learned scholar and a genius.

«“Kṛṣṇa es el lingüista de todos los lenguajes maravillosos. Es un orador veraz y muy agradable. Es experto en hablar, es muy sabio, erudito y culto, y es un genio.