Skip to main content

Text 7

Text 7

Text

Verš

samyaṅ-masṛṇita-svānto
mamatvātiśayāṅkitaḥ
bhāvaḥ sa eva sāndrātmā
budhaiḥ premā nigadyate
samyaṅ-masṛṇita-svānto
mamatvātiśayāṅkitaḥ
bhāvaḥ sa eva sāndrātmā
budhaiḥ premā nigadyate

Synonyms

Synonyma

samyak — completely; masṛṇita-sva-antaḥ — which makes the heart soft; mamatva — of a sense of ownership; atiśaya-aṅkitaḥ — marked with an abundance; bhāvaḥ — emotion; saḥ — that; eva — certainly; sāndra-ātmā — whose nature is very condensed; budhaiḥ — by learned persons; premā — love of Godhead; nigadyate — is described.

samyak — zcela; masṛṇita-sva-antaḥ — co obměkčí srdce; mamatva — pocit vlastnictví; atiśaya-aṅkitaḥ — vyznačující se hojností; bhāvaḥ — emoce; saḥ — tato; eva — jistě; sāndra-ātmā — jež je přirozeně hustá; budhaiḥ — učenci; premā — láska k Bohu; nigadyate — je popsána.

Translation

Překlad

“ ‘When that bhāva softens the heart completely, becomes endowed with a great feeling of possessiveness in relation to the Lord and becomes very much condensed and intensified, it is called prema [love of Godhead] by learned scholars.

„  ,Když tato bhāva zcela obměkčí srdce, objeví se v ní ve vztahu k Pánu intenzivní pocit vlastnictví, a když takto velmi zhoustne a zesílí, učenci jí říkají prema (láska k Bohu).̀  “

Purport

Význam

This verse is also found in the Bhakti-rasāmṛta-sindhu (1.4.1).

Tento verš pochází také z Bhakti-rasāmṛta-sindhu (1.4.1).