Skip to main content

Text 56

Text 56

Text

Verš

tri-pād-vibhūter dhāmatvāt
tri-pād-bhūtaṁ hi tat padam
vibhūtir māyikī sarvā
proktā pādātmikā yataḥ
tri-pād-vibhūter dhāmatvāt
tri-pād-bhūtaṁ hi tat padam
vibhūtir māyikī sarvā
proktā pādātmikā yataḥ

Synonyms

Synonyma

tri-pāt-vibhūteḥ — of the three fourths of the energy; dhāmatvāt — because of being the abode; tri-pāt-bhūtam — consisting of three fourths of the energy; hi — certainly; tat padam — that abode; vibhūtiḥ — the energy or potency; māyikī — material; sarvā — all; proktā — said; pāda-ātmikā — only one fourth; yataḥ — therefore.

tri-pāt-vibhūteḥ — tří čtvrtin energie; dhāmatvāt — protože je sídlem; tri-pāt-bhūtam — obsahující tři čvrtiny energie; hi — zajisté; tat padam — toto sídlo; vibhūtiḥ — energie nebo síla; māyikī — hmotná; sarvā — veškerá; proktā — řečená; pāda-ātmikā — pouze jedna čtvrtina; yataḥ — proto.

Translation

Překlad

“ ‘Because it consists of three fourths of the Lord’s energy, the spiritual world is called tri-pād-bhūta. Being a manifestation of one fourth of the Lord’s energy, the material world is called eka-pāda.’

„  ,Protože duchovní svět obsahuje tři čtvrtiny Pánovy energie, nazývá se tri-pād-bhūta. Hmotný svět je projevem jedné čtvrtiny Pánovy energie, a nazývá se proto eka-pāda.̀  “

Purport

Význam

This verse is found in the Laghu-bhāgavatāmṛta (1.5.563).

Tento verš pochází z Laghu-bhāgavatāmṛty (1.5.563).