Skip to main content

Text 326

Text 326

Text

Texto

raivate ‘vaikuṇṭha’, cākṣuṣe ‘ajita’, vaivasvate ‘vāmana’
sāvarṇye ‘sārvabhauma’, dakṣa-sāvarṇye ‘ṛṣabha’ gaṇana
raivate ‘vaikuṇṭha’, cākṣuṣe ‘ajita’, vaivasvate ‘vāmana’
sāvarṇye ‘sārvabhauma’, dakṣa-sāvarṇye ‘ṛṣabha’ gaṇana

Synonyms

Palabra por palabra

raivate — in the Raivata-manvantara; vaikuṇṭha — the avatāra named Vaikuṇṭha; cākṣuṣe — in the Cākṣuṣa-manvantara; ajita — the avatāra named Ajita; vaivasvate — in the Vaivasvata-manvantara; vāmana — the avatāra named Vāmana; sāvarṇye — in the Sāvarṇya-manvantara; sārvabhauma — the avatāra named Sārvabhauma; dakṣa-sāvarṇye — in the Dakṣa-sāvarṇya-manvantara; ṛṣabha — the avatāra named Ṛṣabha; gaṇana — named.

raivate — durante el Raivata-manvantara; vaikuṇṭha — el avatāra llamado Vaikuṇṭha; cākṣuṣe — durante el Cākṣuṣa-manvantara; ajita — el avatāra llamado Ajita; vaivasvate — durante el Vaivasvata-manvantara; vāmana — el avatāra llamado Vāmana; sāvarṇye — durante el Sāvarṇya-manvantara; sārvabhauma — el avatāra llamado Sārvabhauma; dakṣa-sāvarṇye — durante el Dakṣa-sāvarṇya-manvantara; ṛṣabha — el avatāra Ṛṣabha; gaṇana — llamado.

Translation

Traducción

“In the Raivata-manvantara, the avatāra is named Vaikuṇṭha, and in the Cākṣuṣa-manvantara, He is named Ajita. In the Vaivasvata-manvantara, He is named Vāmana, and in the Sāvarṇya-manvantara, He is named Sārvabhauma. In the Dakṣa-sāvarṇya-manvantara, he is named Ṛṣabha.

«Durante el Raivata-manvantara, el avatāra se llama Vaikuṇṭha, y durante el Cākṣuṣa-manvantara, Ajita. Durante el Vaivasvata-manvantara se llama Vāmana, y durante el Sāvarṇya-manvantara, Sārvabhauma. Durante el Dakṣa-sāvarṇya-manvantara se llama Ṛṣabha.