Skip to main content

Text 292

Text 292

Text

Verš

hiraṇyagarbha-antaryāmī — garbhodakaśāyī
‘sahasra-śīrṣādi’ kari’ vede yāṅre gāi
hiraṇyagarbha-antaryāmī — garbhodakaśāyī
‘sahasra-śīrṣādi’ kari’ vede yāṅre gāi

Synonyms

Synonyma

hiraṇyagarbha — named Hiraṇyagarbha; antaryāmī — the Supersoul; garbha-udaka-śāyī — Lord Garbhodakaśāyī Viṣṇu; sahasra-śīrṣā-ādi kari’ — by the Vedic hymns beginning with sahasra-śīrṣā (Ṛg Veda-saṁhitā 10.90.1); vede yāṅre gāi — unto whom the Vedas pray.

hiraṇyagarbha — jménem Hiraṇyagarbha; antaryāmī — Nadduše; garbha-udaka-śāyī — Pán Garbhodakaśāyī Viṣṇu; sahasra-śīrṣā-ādi kari' — védskými hymny počínaje slovy sahasra-śīrṣā (Ṛg Veda-saṁhitā 10.90.1); vede yāṅre gāi — ke kterému se modlí Védy.

Translation

Překlad

“Garbhodakaśāyī Viṣṇu, known within the universe as Hiraṇyagarbha and the antaryāmī, or Supersoul, is glorified in the Vedic hymns, beginning with the hymn that starts with the word ‘sahasra-śīrṣā.’

„Garbhodakaśāyī Viṣṇu, v tomto vesmíru známý jako Hiraṇyagarbha a antaryāmī neboli Nadduše, je oslavován védskými hymny začínajícími slovy ,sahasra-śīrṣā̀.“