Skip to main content

Text 249

Text 249

Text

Texto

avatārā hy asaṅkhyeyā
hareḥ sattva-nidher dvijāḥ
yathā ’vidāsinaḥ kulyāḥ
sarasaḥ syuḥ sahasraśaḥ
avatārā hy asaṅkhyeyā
hareḥ sattva-nidher dvijāḥ
yathā ’vidāsinaḥ kulyāḥ
sarasaḥ syuḥ sahasraśaḥ

Synonyms

Palabra por palabra

avatārāḥ — all the incarnations; hi — certainly; asaṅkhyeyāḥ — beyond counting; hareḥ — from the Supreme Personality of Godhead; sattva-nidheḥ — who is the reservoir of spiritual energy; dvijāḥ — O brāhmaṇas; yathā — as; avidāsinaḥ — containing a great reservoir of water; kulyāḥ — small rivulets; sarasaḥ — from a lake; syuḥ — must be; sahasraśaḥ — by hundreds and thousands of times.

avatārāḥ — todas las encarnaciones; hi — ciertamente; asaṅkhyeyāḥ — imposibles de contar; hareḥ — a partir de la Suprema Personalidad de Dios; sattva-nidheḥ — que es el manantial de energía espiritual; dvijāḥ — ¡oh, brāhmaṇas!; yathā — como; avidāsinaḥ — que contiene una gran extensión de agua; kulyāḥ — pequeños riachuelos; sarasaḥ — de un lago; syuḥ — debe ser; sahasraśaḥ — por miles de veces.

Translation

Traducción

“ ‘O learned brāhmaṇas, just as hundreds and thousands of small rivulets issue from great reservoirs of water, innumerable incarnations flow from Śrī Hari, the Supreme Personality of Godhead and the reservoir of all power.’

«“¡Oh, brāhmaṇas eruditos!, del mismo modo que de las grandes extensiones de agua fluyen miles de pequeños riachuelos, de Śrī Hari, la Suprema Personalidad de Dios, el manantial de todo poder, fluyen innumerables encarnaciones.

Purport

Significado

This verse is quoted from Śrīmad-Bhāgavatam (1.3.26).

Este verso es una cita del Śrīmad-Bhāgavatam (1.3.26).