Skip to main content

Text 2

Text 2

Text

Texto

jaya jaya śrī-caitanya jaya nityānanda
jayādvaita-candra jaya gaura-bhakta-vṛnda
jaya jaya śrī-caitanya jaya nityānanda
jayādvaita-candra jaya gaura-bhakta-vṛnda

Synonyms

Palabra por palabra

jaya jaya — all glories; śrī-caitanya — to Lord Śrī Caitanya Mahāprabhu; jaya — all glories; nityānanda — to Nityānanda; jaya — all glories; advaita-candra — to Advaita Ācārya; jaya — all glories; gaura-bhakta-vṛnda — to all devotees of Lord Śrī Caitanya Mahāprabhu.

jaya jaya — ¡toda gloria!; śrī-caitanya — al Señor Śrī Caitanya Mahāprabhu; jaya — ¡toda gloria!; nityānanda — a Nityānanda Prabhu; jaya — ¡toda gloria!; advaita-candra — a Advaita Ācārya; jaya — ¡toda gloria!; gaura-bhakta-vṛnda — a todos los devotos del Señor Śrī Caitanya Mahāprabhu.

Translation

Traducción

All glories to Śrī Caitanya Mahāprabhu! All glories to Nityānanda Prabhu! All glories to Advaita Ācārya! And all glories to all the devotees of Śrī Caitanya Mahāprabhu!

¡Toda gloria a Śrī Caitanya Mahāprabhu! ¡Toda gloria a Nityānanda Prabhu! ¡Toda gloria a Advaita Ācārya! ¡Y toda gloria a todos los devotos de Śrī Caitanya Mahāprabhu!