Skip to main content

Text 167

Text 167

Text

Texto

‘prābhava-vaibhava’-rūpe dvividha prakāśe
eka-vapu bahu rūpa yaiche haila rāse
‘prābhava-vaibhava’-rūpe dvividha prakāśe
eka-vapu bahu rūpa yaiche haila rāse

Synonyms

Palabra por palabra

prābhava — prābhava; vaibhava — vaibhava; rūpe — in forms; dvi-vidha prakāśe — twofold manifestations; eka-vapu — the same original form; bahu rūpa — expanded into unlimited numbers; yaiche — like; haila — it was; rāse — while dancing in the rāsa dance with the gopīs.

prābhavaprābhava; vaibhavavaibhava; rūpe — en formas; dvi-vidha prakāśe — dos clases de manifestaciones; eka-vapu — la misma forma original; bahu rūpa — expandida en ilimitadas formas; yaiche — como; haila — era; rāse — mientras bailaba en la danza rāsa con las gopīs.

Translation

Traducción

“In His original form, Kṛṣṇa manifests Himself in two features — prābhava and vaibhava. He expands His one original form into many, as He did during the rāsa-līlā dance.

«En Su forma original, Kṛṣṇa Se manifiesta en dos aspectos: prābhava y vaibhava. Él expande Su forma original, que es una, en muchas, como hizo durante la danza rāsa-līlā.